A 429-28 Śīghrabodha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/28
Title: Śīghrabodha
Dimensions: 22.4 x 8.1 cm x 52 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5776
Remarks:


Reel No. A 429-28 Inventory No. 65258

Title Śīghrabodha

Author Kāśīnāthabhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols. 28v–30r, 31v–33r, 39v–42r, 49v–50r, 51v–52r,

Size 22.5 x 8.0 cm

Binding Hole one in centre

Folios 43

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Date of Copying SAM (NS) 858

Place of Deposit NAK

Accession No. 5/5766

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

bhāsayaṃtaṃ jagadbhāsā, natvā bhāsvaṃtam avyayaṃ |

kriyate kāśi(2)nāthena, śīghraṃ bodhāya saṃgrahaḥ || 1 ||

rohiṇyuttararevatyo, mūlaṃ svātī mṛgo maghā (3) |

anurādhā ca hastaś ca, vivāhe maṃgalapradāḥ || 2 ||

iti vivāhanakṣatrāṇi (4) || ||

māghe dhanavatī kanyā, phālguṇe (!) śubhagā bhavet |

vaiśāṣe (!) ca tathā jyeṣthe (5) patyur atyaṃtavallabhā || 3 || (fol. 1v1–5)

End

kārttike (6) dhanavṛddhiḥ syān mārgaśīrṣe śubhapradaṃ |

pauṣe tu jñānahāniḥ syān māghe medhāvivarddhanaṃ (7) || 52 ||

phālguṇe sarvvasaubhāgya,m ācāryyaiḥ parikīrttitaṃ || (fol. 52r5–7)

Colophon

|| iti śrīkāśinātha(8)bhaṭṭācāryakṛtau śīghrabodhaḥ samāptaḥ || śubham astu || || ❁ || (1) samvat 859 mārgāśira śukre || ekādaśī, kunhu vucākkvtha cāyaka(2)rā (!) pūni (!), kuhnu bharākvāthacorā || 

❖ tithiguṇitaṃ rajaṇīparimāṇaṃ (!)

(3) yamarahitaṃ sitapakṣavimiśraṃ

viṣayaśaśāṃkaḥ bhājitalabdaḥ (!)

pra(4)tidivasaḥ śaśinodayam āhuḥ (fol. 52r7–52v4)

Microfilm Details

Reel No. A 429/28

Date of Filming 06-10-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-12-2006

Bibliography